B 353-2 Bādarāyaṇīyātrā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 353/2
Title: Bādarāyaṇīyātrā
Dimensions: 20.5 x 9.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/630
Remarks: 2 mss; size: vari


Reel No. B 353-2 MTM Inventory No.: 92092

Title Vādarāyaṇīyātrā

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.5 x 9.5 cm

Folios 5

Lines per Folio 7–8

Foliation figures on the verso, in the upper left-hand margin under the marginal title vā.rā and in the lower rihgt-hand margin under the word rāma

Scribe Viṣṇori Upādhyāya

Date of Copying ŚS 1711

Place of Copying Rāmanagara

Place of Deposit NAK

Accession No. 1/630a

Manuscript Features

MTM, two copies of Vādarāyaṇīyātrā

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

vādarāyaṇījātrā (!) ||

rāhukṣmājadivā(2)karenduravijai (!) saṃprasthito lagnagai (!)

chutsastrānilataskarāgnijabha(3)yaṃ (!) rogaś (!) ca nānā vidhā ||

jivasomasutas (!) tathaiva bhṛgugo yātrādayastho (4) nṛṇāṃ

śā (!) yātrā dhanadhānyabhogyasuṣadā (!) puṇyai (!) kṛtair labhyate || 1 ||

vi(5)pradvayaṃ śaṃṣaninādaviṇā (!) putrānvitāstrīvihagāstvāsaṃṣyā (!) ||

sa veṣaro (!) (6) vā vidhavā ca liṃgī pakṣena (!) māsena nivartanaṃ sthāt (!) (fol. 1v1–6)

End

ravisutakujabhūyā (!) buddhināsaṃ narāṇāṃ

ja(8)nayati kumudeśo vyādhipīḍā kṣayaṃ ca ||

suragurubudhaśukrā dvādaśasthā (1) narāṇāṃ 

nijajanasamuhaṃ (!) kurvate naṣṭavirjyaṃ (!)  || 23 ||

putrāṃnvitāstri(2)vidhavā (!) nṛpaś ca

rikto ghaṭo vedanitādaviṇā (!) ||

kṛchreṇa kā(3)ryaṃ samupaiti nāsaṃ (!)

varṣeṇa yātrā vinivarttanaṃ syāt || 24 || (fol. 4v7–5r3)

Colophon

iti vādarāyaṇiyātrā (!) samāptaṃ śubhaṃ || śrī śā 1711 (5)māse āṣāḍa (!) sthāne rāmanagara śubhaṃ | | likhitaṃ viśno(6)ri upādhyā (!) śubhaṃ pustakaṃ || ❁ || ❁ || ❁ || (fol. 5r4–6)

Microfilm Details

Reel No. B 353/2a

Date of Filming 06-10-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks text on the exp.3–7, two exposures of exp.6, text begins from exp.3

Catalogued by MS

Date 07-11-2006

Bibliography