B 353-2 Bādarāyaṇīyātrā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 353/2
Title: Bādarāyaṇīyātrā
Dimensions: 20.5 x 9.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/630
Remarks: 2 mss; size: vari
Reel No. B 353-2 MTM Inventory No.: 92092
Title Vādarāyaṇīyātrā
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 20.5 x 9.5 cm
Folios 5
Lines per Folio 7–8
Foliation figures on the verso, in the upper left-hand margin under the marginal title vā.rā and in the lower rihgt-hand margin under the word rāma
Scribe Viṣṇori Upādhyāya
Date of Copying ŚS 1711
Place of Copying Rāmanagara
Place of Deposit NAK
Accession No. 1/630a
Manuscript Features
MTM, two copies of Vādarāyaṇīyātrā
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
vādarāyaṇījātrā (!) ||
rāhukṣmājadivā(2)karenduravijai (!) saṃprasthito lagnagai (!)
chutsastrānilataskarāgnijabha(3)yaṃ (!) rogaś (!) ca nānā vidhā ||
jivasomasutas (!) tathaiva bhṛgugo yātrādayastho (4) nṛṇāṃ
śā (!) yātrā dhanadhānyabhogyasuṣadā (!) puṇyai (!) kṛtair labhyate || 1 ||
vi(5)pradvayaṃ śaṃṣaninādaviṇā (!) putrānvitāstrīvihagāstvāsaṃṣyā (!) ||
sa veṣaro (!) (6) vā vidhavā ca liṃgī pakṣena (!) māsena nivartanaṃ sthāt (!) (fol. 1v1–6)
End
ravisutakujabhūyā (!) buddhināsaṃ narāṇāṃ
ja(8)nayati kumudeśo vyādhipīḍā kṣayaṃ ca ||
suragurubudhaśukrā dvādaśasthā (1) narāṇāṃ
nijajanasamuhaṃ (!) kurvate naṣṭavirjyaṃ (!) || 23 ||
putrāṃnvitāstri(2)vidhavā (!) nṛpaś ca
rikto ghaṭo vedanitādaviṇā (!) ||
kṛchreṇa kā(3)ryaṃ samupaiti nāsaṃ (!)
varṣeṇa yātrā vinivarttanaṃ syāt || 24 || (fol. 4v7–5r3)
Colophon
iti vādarāyaṇiyātrā (!) samāptaṃ śubhaṃ || śrī śā 1711 (5)māse āṣāḍa (!) sthāne rāmanagara śubhaṃ | | likhitaṃ viśno(6)ri upādhyā (!) śubhaṃ pustakaṃ || ❁ || ❁ || ❁ || (fol. 5r4–6)
Microfilm Details
Reel No. B 353/2a
Date of Filming 06-10-1972
Exposures 14
Used Copy Kathmandu
Type of Film positive
Remarks text on the exp.3–7, two exposures of exp.6, text begins from exp.3
Catalogued by MS
Date 07-11-2006
Bibliography